अग्न्याधान

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

अग्नि (agni, fire) +‎ आधान (ādhāna, placing on, kindling)

Pronunciation

edit

Nomen

edit

अग्न्याधान (agnyādhāna) stemn

  1. the placing of the fire on the altar (KaushBr.)
  2. the ceremony of preparing the three sacred fires for oblation

Declension

edit
Neuter a-stem declension of अग्न्याधान
Nom. sg. अग्न्याधानम् (agnyādhānam)
Gen. sg. अग्न्याधानस्य (agnyādhānasya)
Singular Dual Plural
Nominative अग्न्याधानम् (agnyādhānam) अग्न्याधाने (agnyādhāne) अग्न्याधानानि (agnyādhānāni)
Vocative अग्न्याधान (agnyādhāna) अग्न्याधाने (agnyādhāne) अग्न्याधानानि (agnyādhānāni)
Accusative अग्न्याधानम् (agnyādhānam) अग्न्याधाने (agnyādhāne) अग्न्याधानानि (agnyādhānāni)
Instrumental अग्न्याधानेन (agnyādhānena) अग्न्याधानाभ्याम् (agnyādhānābhyām) अग्न्याधानैः (agnyādhānaiḥ)
Dative अग्न्याधानाय (agnyādhānāya) अग्न्याधानाभ्याम् (agnyādhānābhyām) अग्न्याधानेभ्यः (agnyādhānebhyaḥ)
Ablative अग्न्याधानात् (agnyādhānāt) अग्न्याधानाभ्याम् (agnyādhānābhyām) अग्न्याधानेभ्यः (agnyādhānebhyaḥ)
Genitive अग्न्याधानस्य (agnyādhānasya) अग्न्याधानयोः (agnyādhānayoḥ) अग्न्याधानानाम् (agnyādhānānām)
Locative अग्न्याधाने (agnyādhāne) अग्न्याधानयोः (agnyādhānayoḥ) अग्न्याधानेषु (agnyādhāneṣu)

References

edit