Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Aryan *Hánkas, from Proto-Indo-Iranian *Hánkas, from Proto-Indo-European *h₂énkos (curve, bend). Cognate with Ancient Greek ἄγκος (ánkos), Latin ancus, Old Armenian անկիւն (ankiwn, angle).

Pronunciation

edit

Nomen

edit

अङ्कस् (áṅkas) stemn (root अञ्च्)

  1. a curve oder bend
    • RV 4.40.4d
      करतुं दधिक्रा अनु संतवीत्वत पथाम अङकांस्य अन्व आपनीफणत ||
      kratuṃ dadhikrā anu saṃtavītvat pathām aṅkāṃsy anv āpanīphaṇat ||
      Drawing himself together, as his strength allows, Dadhikrās springs along the windings of the paths.

Declension

edit
Neuter as-stem declension of अङ्कस् (áṅkas)
Singular Dual Plural
Nominative अङ्कः
áṅkaḥ
अङ्कसी
áṅkasī
अङ्कांसि
áṅkāṃsi
Vocative अङ्कः
áṅkaḥ
अङ्कसी
áṅkasī
अङ्कांसि
áṅkāṃsi
Accusative अङ्कः
áṅkaḥ
अङ्कसी
áṅkasī
अङ्कांसि
áṅkāṃsi
Instrumental अङ्कसा
áṅkasā
अङ्कोभ्याम्
áṅkobhyām
अङ्कोभिः
áṅkobhiḥ
Dative अङ्कसे
áṅkase
अङ्कोभ्याम्
áṅkobhyām
अङ्कोभ्यः
áṅkobhyaḥ
Ablative अङ्कसः
áṅkasaḥ
अङ्कोभ्याम्
áṅkobhyām
अङ्कोभ्यः
áṅkobhyaḥ
Genitive अङ्कसः
áṅkasaḥ
अङ्कसोः
áṅkasoḥ
अङ्कसाम्
áṅkasām
Locative अङ्कसि
áṅkasi
अङ्कसोः
áṅkasoḥ
अङ्कःसु
áṅkaḥsu

References

edit