See also: कोश and केश

Hindi

edit

Etymology

edit

Borrowed from Classical Persian کاش (kāš).

Conjunction

edit

काश (kāś) (Urdu spelling کاش)

  1. if only
    काश मैं आज दुकान गया होता
    kāś ma͠i āj dukān gayā hotā
    If only I had gone to the store today.

Sanskrit

edit

Alternative scripts

edit

Pronunciation

edit

Etymology 1

edit

From the root काश् (kāś).

Adjective

edit

काश (kāśa) stem

  1. shining-brightly
Declension
edit
Masculine a-stem declension of काश (kāśa)
Singular Dual Plural
Nominative काशः
kāśaḥ
काशौ / काशा¹
kāśau / kāśā¹
काशाः / काशासः¹
kāśāḥ / kāśāsaḥ¹
Vocative काश
kāśa
काशौ / काशा¹
kāśau / kāśā¹
काशाः / काशासः¹
kāśāḥ / kāśāsaḥ¹
Accusative काशम्
kāśam
काशौ / काशा¹
kāśau / kāśā¹
काशान्
kāśān
Instrumental काशेन
kāśena
काशाभ्याम्
kāśābhyām
काशैः / काशेभिः¹
kāśaiḥ / kāśebhiḥ¹
Dative काशाय
kāśāya
काशाभ्याम्
kāśābhyām
काशेभ्यः
kāśebhyaḥ
Ablative काशात्
kāśāt
काशाभ्याम्
kāśābhyām
काशेभ्यः
kāśebhyaḥ
Genitive काशस्य
kāśasya
काशयोः
kāśayoḥ
काशानाम्
kāśānām
Locative काशे
kāśe
काशयोः
kāśayoḥ
काशेषु
kāśeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of काशा (kāśā)
Singular Dual Plural
Nominative काशा
kāśā
काशे
kāśe
काशाः
kāśāḥ
Vocative काशे
kāśe
काशे
kāśe
काशाः
kāśāḥ
Accusative काशाम्
kāśām
काशे
kāśe
काशाः
kāśāḥ
Instrumental काशया / काशा¹
kāśayā / kāśā¹
काशाभ्याम्
kāśābhyām
काशाभिः
kāśābhiḥ
Dative काशायै
kāśāyai
काशाभ्याम्
kāśābhyām
काशाभ्यः
kāśābhyaḥ
Ablative काशायाः / काशायै²
kāśāyāḥ / kāśāyai²
काशाभ्याम्
kāśābhyām
काशाभ्यः
kāśābhyaḥ
Genitive काशायाः / काशायै²
kāśāyāḥ / kāśāyai²
काशयोः
kāśayoḥ
काशानाम्
kāśānām
Locative काशायाम्
kāśāyām
काशयोः
kāśayoḥ
काशासु
kāśāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of काशी (kāśī)
Singular Dual Plural
Nominative काशी
kāśī
काश्यौ / काशी¹
kāśyau / kāśī¹
काश्यः / काशीः¹
kāśyaḥ / kāśīḥ¹
Vocative काशि
kāśi
काश्यौ / काशी¹
kāśyau / kāśī¹
काश्यः / काशीः¹
kāśyaḥ / kāśīḥ¹
Accusative काशीम्
kāśīm
काश्यौ / काशी¹
kāśyau / kāśī¹
काशीः
kāśīḥ
Instrumental काश्या
kāśyā
काशीभ्याम्
kāśībhyām
काशीभिः
kāśībhiḥ
Dative काश्यै
kāśyai
काशीभ्याम्
kāśībhyām
काशीभ्यः
kāśībhyaḥ
Ablative काश्याः / काश्यै²
kāśyāḥ / kāśyai²
काशीभ्याम्
kāśībhyām
काशीभ्यः
kāśībhyaḥ
Genitive काश्याः / काश्यै²
kāśyāḥ / kāśyai²
काश्योः
kāśyoḥ
काशीनाम्
kāśīnām
Locative काश्याम्
kāśyām
काश्योः
kāśyoḥ
काशीषु
kāśīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of काश (kāśa)
Singular Dual Plural
Nominative काशम्
kāśam
काशे
kāśe
काशानि / काशा¹
kāśāni / kāśā¹
Vocative काश
kāśa
काशे
kāśe
काशानि / काशा¹
kāśāni / kāśā¹
Accusative काशम्
kāśam
काशे
kāśe
काशानि / काशा¹
kāśāni / kāśā¹
Instrumental काशेन
kāśena
काशाभ्याम्
kāśābhyām
काशैः / काशेभिः¹
kāśaiḥ / kāśebhiḥ¹
Dative काशाय
kāśāya
काशाभ्याम्
kāśābhyām
काशेभ्यः
kāśebhyaḥ
Ablative काशात्
kāśāt
काशाभ्याम्
kāśābhyām
काशेभ्यः
kāśebhyaḥ
Genitive काशस्य
kāśasya
काशयोः
kāśayoḥ
काशानाम्
kāśānām
Locative काशे
kāśe
काशयोः
kāśayoḥ
काशेषु
kāśeṣu
Notes
  • ¹Vedic

Nomen

edit

काश (kāśa) stemm

  1. "the becoming visible", appearance
  2. name of a man
Declension
edit
Masculine a-stem declension of काश (kāśa)
Singular Dual Plural
Nominative काशः
kāśaḥ
काशौ / काशा¹
kāśau / kāśā¹
काशाः / काशासः¹
kāśāḥ / kāśāsaḥ¹
Vocative काश
kāśa
काशौ / काशा¹
kāśau / kāśā¹
काशाः / काशासः¹
kāśāḥ / kāśāsaḥ¹
Accusative काशम्
kāśam
काशौ / काशा¹
kāśau / kāśā¹
काशान्
kāśān
Instrumental काशेन
kāśena
काशाभ्याम्
kāśābhyām
काशैः / काशेभिः¹
kāśaiḥ / kāśebhiḥ¹
Dative काशाय
kāśāya
काशाभ्याम्
kāśābhyām
काशेभ्यः
kāśebhyaḥ
Ablative काशात्
kāśāt
काशाभ्याम्
kāśābhyām
काशेभ्यः
kāśebhyaḥ
Genitive काशस्य
kāśasya
काशयोः
kāśayoḥ
काशानाम्
kāśānām
Locative काशे
kāśe
काशयोः
kāśayoḥ
काशेषु
kāśeṣu
Notes
  • ¹Vedic

Etymology 2

edit

Of unclear origin. Comparisons to Etymology 1, as well as to Persian کاه (kâh, chaff, straw, hay), have been made. Others have considered the term as a Dravidian borrowing.

Nomen

edit

काश (kāśa) stemm

  1. a species of grass, Saccharum spontaneum, used for mats, roofs, etc.
    1. also personified, together with the Kusha grass, as one of Yama's attendants
Descendants
edit
  • Old Javanese: kāśa
    • Balinese: ᬓᬲ (kasa)

References

edit
  • Monier Williams (1899) “काश”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 280/2.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 344-5