तरुण

From Wiktionary, the free dictionary
Jump to navigation Jump to search
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.

Hindi

Etymology

Learned borrowing from Sanskrit तरुण (taruṇa).

Pronunciation

Adjective

तरुण (taruṇ) (indeclinable, feminine तरुणी)

  1. young, youthful
    Synonyms: युवा (yuvā), जवान (javān)
  2. fresh, new
    Synonyms: नया (nayā), नूतन (nūtan)

Proper noun

तरुण (taruṇm

  1. a male given name

Derived terms

References

Marathi

Etymology

Borrowed from Sanskrit तरुण (táruṇa).

Pronunciation

  • IPA(key): /t̪ə.ɾuɳ/, [t̪ə.ɾuːɳ]

Adjective

तरुण (taruṇ)

  1. (formal, literary) young

Proper noun

तरुण (taruṇm

  1. a male given name

Sanskrit

Alternative forms

Etymology

Inherited from Proto-Indo-Iranian *tárunas (young), from Proto-Indo-European *térunos (tender, soft), from *ter- (young, tender). Cognate with Ancient Greek τέρην (térēn), Albanian trim (man, hero), Avestan 𐬙𐬀𐬎𐬭𐬎𐬥𐬀 (tauruna, young).

Pronunciation

Adjective

तरुण (táruṇa) stem

  1. young, tender, juvenile

Declension

Masculine a-stem declension of तरुण (táruṇa)
Singular Dual Plural
Nominative तरुणः
táruṇaḥ
तरुणौ / तरुणा¹
táruṇau / táruṇā¹
तरुणाः / तरुणासः¹
táruṇāḥ / táruṇāsaḥ¹
Vocative तरुण
táruṇa
तरुणौ / तरुणा¹
táruṇau / táruṇā¹
तरुणाः / तरुणासः¹
táruṇāḥ / táruṇāsaḥ¹
Accusative तरुणम्
táruṇam
तरुणौ / तरुणा¹
táruṇau / táruṇā¹
तरुणान्
táruṇān
Instrumental तरुणेन
táruṇena
तरुणाभ्याम्
táruṇābhyām
तरुणैः / तरुणेभिः¹
táruṇaiḥ / táruṇebhiḥ¹
Dative तरुणाय
táruṇāya
तरुणाभ्याम्
táruṇābhyām
तरुणेभ्यः
táruṇebhyaḥ
Ablative तरुणात्
táruṇāt
तरुणाभ्याम्
táruṇābhyām
तरुणेभ्यः
táruṇebhyaḥ
Genitive तरुणस्य
táruṇasya
तरुणयोः
táruṇayoḥ
तरुणानाम्
táruṇānām
Locative तरुणे
táruṇe
तरुणयोः
táruṇayoḥ
तरुणेषु
táruṇeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of तरुणी (táruṇī)
Singular Dual Plural
Nominative तरुणी
táruṇī
तरुण्यौ / तरुणी¹
táruṇyau / táruṇī¹
तरुण्यः / तरुणीः¹
táruṇyaḥ / táruṇīḥ¹
Vocative तरुणि
táruṇi
तरुण्यौ / तरुणी¹
táruṇyau / táruṇī¹
तरुण्यः / तरुणीः¹
táruṇyaḥ / táruṇīḥ¹
Accusative तरुणीम्
táruṇīm
तरुण्यौ / तरुणी¹
táruṇyau / táruṇī¹
तरुणीः
táruṇīḥ
Instrumental तरुण्या
táruṇyā
तरुणीभ्याम्
táruṇībhyām
तरुणीभिः
táruṇībhiḥ
Dative तरुण्यै
táruṇyai
तरुणीभ्याम्
táruṇībhyām
तरुणीभ्यः
táruṇībhyaḥ
Ablative तरुण्याः / तरुण्यै²
táruṇyāḥ / táruṇyai²
तरुणीभ्याम्
táruṇībhyām
तरुणीभ्यः
táruṇībhyaḥ
Genitive तरुण्याः / तरुण्यै²
táruṇyāḥ / táruṇyai²
तरुण्योः
táruṇyoḥ
तरुणीनाम्
táruṇīnām
Locative तरुण्याम्
táruṇyām
तरुण्योः
táruṇyoḥ
तरुणीषु
táruṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तरुण (táruṇa)
Singular Dual Plural
Nominative तरुणम्
táruṇam
तरुणे
táruṇe
तरुणानि / तरुणा¹
táruṇāni / táruṇā¹
Vocative तरुण
táruṇa
तरुणे
táruṇe
तरुणानि / तरुणा¹
táruṇāni / táruṇā¹
Accusative तरुणम्
táruṇam
तरुणे
táruṇe
तरुणानि / तरुणा¹
táruṇāni / táruṇā¹
Instrumental तरुणेन
táruṇena
तरुणाभ्याम्
táruṇābhyām
तरुणैः / तरुणेभिः¹
táruṇaiḥ / táruṇebhiḥ¹
Dative तरुणाय
táruṇāya
तरुणाभ्याम्
táruṇābhyām
तरुणेभ्यः
táruṇebhyaḥ
Ablative तरुणात्
táruṇāt
तरुणाभ्याम्
táruṇābhyām
तरुणेभ्यः
táruṇebhyaḥ
Genitive तरुणस्य
táruṇasya
तरुणयोः
táruṇayoḥ
तरुणानाम्
táruṇānām
Locative तरुणे
táruṇe
तरुणयोः
táruṇayoḥ
तरुणेषु
táruṇeṣu
Notes
  • ¹Vedic

Descendants

Noun

तरुण (taruṇa) stemm

  1. a youth

Declension

Masculine a-stem declension of तरुण (taruṇa)
Singular Dual Plural
Nominative तरुणः
taruṇaḥ
तरुणौ / तरुणा¹
taruṇau / taruṇā¹
तरुणाः / तरुणासः¹
taruṇāḥ / taruṇāsaḥ¹
Vocative तरुण
taruṇa
तरुणौ / तरुणा¹
taruṇau / taruṇā¹
तरुणाः / तरुणासः¹
taruṇāḥ / taruṇāsaḥ¹
Accusative तरुणम्
taruṇam
तरुणौ / तरुणा¹
taruṇau / taruṇā¹
तरुणान्
taruṇān
Instrumental तरुणेन
taruṇena
तरुणाभ्याम्
taruṇābhyām
तरुणैः / तरुणेभिः¹
taruṇaiḥ / taruṇebhiḥ¹
Dative तरुणाय
taruṇāya
तरुणाभ्याम्
taruṇābhyām
तरुणेभ्यः
taruṇebhyaḥ
Ablative तरुणात्
taruṇāt
तरुणाभ्याम्
taruṇābhyām
तरुणेभ्यः
taruṇebhyaḥ
Genitive तरुणस्य
taruṇasya
तरुणयोः
taruṇayoḥ
तरुणानाम्
taruṇānām
Locative तरुणे
taruṇe
तरुणयोः
taruṇayoḥ
तरुणेषु
taruṇeṣu
Notes
  • ¹Vedic