मलिन

From Wiktionary, the free dictionary
Jump to navigation Jump to search
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.

Hindi

Etymology

Learned borrowing from Sanskrit मलिन (malina).

Pronunciation

Adjective

मलिन (malin) (indeclinable, Urdu spelling مَلِن)

  1. dirty, filthy, foul, impure, soiled, unclean
  2. tarnished, stained, sullied, tainted, rusty, polluted, depraved, sinful, bad, vile, vicious
  3. black, dark, obscure, obscured, beclouded
  4. dull, dim

References

Sanskrit

Alternative scripts

Etymology

From मल (mála, dirt).

Pronunciation

Adjective

मलिन (malina) stem

  1. dirty, filthy, impure, soiled, tarnished
  2. of a dark colour, gray, dark gray, black

Declension

Masculine a-stem declension of मलिन (malina)
Singular Dual Plural
Nominative मलिनः
malinaḥ
मलिनौ / मलिना¹
malinau / malinā¹
मलिनाः / मलिनासः¹
malināḥ / malināsaḥ¹
Vocative मलिन
malina
मलिनौ / मलिना¹
malinau / malinā¹
मलिनाः / मलिनासः¹
malināḥ / malināsaḥ¹
Accusative मलिनम्
malinam
मलिनौ / मलिना¹
malinau / malinā¹
मलिनान्
malinān
Instrumental मलिनेन
malinena
मलिनाभ्याम्
malinābhyām
मलिनैः / मलिनेभिः¹
malinaiḥ / malinebhiḥ¹
Dative मलिनाय
malināya
मलिनाभ्याम्
malinābhyām
मलिनेभ्यः
malinebhyaḥ
Ablative मलिनात्
malināt
मलिनाभ्याम्
malinābhyām
मलिनेभ्यः
malinebhyaḥ
Genitive मलिनस्य
malinasya
मलिनयोः
malinayoḥ
मलिनानाम्
malinānām
Locative मलिने
maline
मलिनयोः
malinayoḥ
मलिनेषु
malineṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मलिना (malinā)
Singular Dual Plural
Nominative मलिना
malinā
मलिने
maline
मलिनाः
malināḥ
Vocative मलिने
maline
मलिने
maline
मलिनाः
malināḥ
Accusative मलिनाम्
malinām
मलिने
maline
मलिनाः
malināḥ
Instrumental मलिनया / मलिना¹
malinayā / malinā¹
मलिनाभ्याम्
malinābhyām
मलिनाभिः
malinābhiḥ
Dative मलिनायै
malināyai
मलिनाभ्याम्
malinābhyām
मलिनाभ्यः
malinābhyaḥ
Ablative मलिनायाः / मलिनायै²
malināyāḥ / malināyai²
मलिनाभ्याम्
malinābhyām
मलिनाभ्यः
malinābhyaḥ
Genitive मलिनायाः / मलिनायै²
malināyāḥ / malināyai²
मलिनयोः
malinayoḥ
मलिनानाम्
malinānām
Locative मलिनायाम्
malināyām
मलिनयोः
malinayoḥ
मलिनासु
malināsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मलिन (malina)
Singular Dual Plural
Nominative मलिनम्
malinam
मलिने
maline
मलिनानि / मलिना¹
malināni / malinā¹
Vocative मलिन
malina
मलिने
maline
मलिनानि / मलिना¹
malināni / malinā¹
Accusative मलिनम्
malinam
मलिने
maline
मलिनानि / मलिना¹
malināni / malinā¹
Instrumental मलिनेन
malinena
मलिनाभ्याम्
malinābhyām
मलिनैः / मलिनेभिः¹
malinaiḥ / malinebhiḥ¹
Dative मलिनाय
malināya
मलिनाभ्याम्
malinābhyām
मलिनेभ्यः
malinebhyaḥ
Ablative मलिनात्
malināt
मलिनाभ्याम्
malinābhyām
मलिनेभ्यः
malinebhyaḥ
Genitive मलिनस्य
malinasya
मलिनयोः
malinayoḥ
मलिनानाम्
malinānām
Locative मलिने
maline
मलिनयोः
malinayoḥ
मलिनेषु
malineṣu
Notes
  • ¹Vedic

Noun

मलिन (malina) stemm

  1. a religious mendicant wearing dirty clothes
  2. name of a son of taṃsu

Declension

Masculine a-stem declension of मलिन (malina)
Singular Dual Plural
Nominative मलिनः
malinaḥ
मलिनौ / मलिना¹
malinau / malinā¹
मलिनाः / मलिनासः¹
malināḥ / malināsaḥ¹
Vocative मलिन
malina
मलिनौ / मलिना¹
malinau / malinā¹
मलिनाः / मलिनासः¹
malināḥ / malināsaḥ¹
Accusative मलिनम्
malinam
मलिनौ / मलिना¹
malinau / malinā¹
मलिनान्
malinān
Instrumental मलिनेन
malinena
मलिनाभ्याम्
malinābhyām
मलिनैः / मलिनेभिः¹
malinaiḥ / malinebhiḥ¹
Dative मलिनाय
malināya
मलिनाभ्याम्
malinābhyām
मलिनेभ्यः
malinebhyaḥ
Ablative मलिनात्
malināt
मलिनाभ्याम्
malinābhyām
मलिनेभ्यः
malinebhyaḥ
Genitive मलिनस्य
malinasya
मलिनयोः
malinayoḥ
मलिनानाम्
malinānām
Locative मलिने
maline
मलिनयोः
malinayoḥ
मलिनेषु
malineṣu
Notes
  • ¹Vedic

Noun

मलिन (malina) stemn

  1. a vile or bad action
  2. buttermilk
  3. water
  4. borax

Declension

Neuter a-stem declension of मलिन (malina)
Singular Dual Plural
Nominative मलिनम्
malinam
मलिने
maline
मलिनानि / मलिना¹
malināni / malinā¹
Vocative मलिन
malina
मलिने
maline
मलिनानि / मलिना¹
malināni / malinā¹
Accusative मलिनम्
malinam
मलिने
maline
मलिनानि / मलिना¹
malināni / malinā¹
Instrumental मलिनेन
malinena
मलिनाभ्याम्
malinābhyām
मलिनैः / मलिनेभिः¹
malinaiḥ / malinebhiḥ¹
Dative मलिनाय
malināya
मलिनाभ्याम्
malinābhyām
मलिनेभ्यः
malinebhyaḥ
Ablative मलिनात्
malināt
मलिनाभ्याम्
malinābhyām
मलिनेभ्यः
malinebhyaḥ
Genitive मलिनस्य
malinasya
मलिनयोः
malinayoḥ
मलिनानाम्
malinānām
Locative मलिने
maline
मलिनयोः
malinayoḥ
मलिनेषु
malineṣu
Notes
  • ¹Vedic

References