आम्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Probably from Proto-Indo-European *h₂h₃m-ro- (sour), along with अम्ल (amla, sour); compare Proto-Germanic *ampraz (sour), Latin amārus (bitter, sharp tasting).

Pronunciation

[edit]

Noun

[edit]

आम्र (āmrá) stemm

  1. the mango fruit
  2. the mango tree, Mangifera indica

Declension

[edit]
Masculine a-stem declension of आम्र (āmrá)
Singular Dual Plural
Nominative आम्रः
āmráḥ
आम्रौ / आम्रा¹
āmraú / āmrā́¹
आम्राः / आम्रासः¹
āmrā́ḥ / āmrā́saḥ¹
Vocative आम्र
ā́mra
आम्रौ / आम्रा¹
ā́mrau / ā́mrā¹
आम्राः / आम्रासः¹
ā́mrāḥ / ā́mrāsaḥ¹
Accusative आम्रम्
āmrám
आम्रौ / आम्रा¹
āmraú / āmrā́¹
आम्रान्
āmrā́n
Instrumental आम्रेण
āmréṇa
आम्राभ्याम्
āmrā́bhyām
आम्रैः / आम्रेभिः¹
āmraíḥ / āmrébhiḥ¹
Dative आम्राय
āmrā́ya
आम्राभ्याम्
āmrā́bhyām
आम्रेभ्यः
āmrébhyaḥ
Ablative आम्रात्
āmrā́t
आम्राभ्याम्
āmrā́bhyām
आम्रेभ्यः
āmrébhyaḥ
Genitive आम्रस्य
āmrásya
आम्रयोः
āmráyoḥ
आम्राणाम्
āmrā́ṇām
Locative आम्रे
āmré
आम्रयोः
āmráyoḥ
आम्रेषु
āmréṣu
Notes
  • ¹Vedic

Descendants

[edit]