चक्रबन्ध

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From चक्र (cakra) +‎ बन्ध (bandha).

Pronunciation

[edit]

Nomen

[edit]

चक्रबन्ध (cakrabandha) stemm

  1. a stanza artificially arranged in a diagram (Pratāpar.)
  2. all that holds a wheel together (MBh.)

Declension

[edit]
Masculine a-stem declension of चक्रबन्ध (cakrabandha)
Singular Dual Plural
Nominative चक्रबन्धः
cakrabandhaḥ
चक्रबन्धौ / चक्रबन्धा¹
cakrabandhau / cakrabandhā¹
चक्रबन्धाः / चक्रबन्धासः¹
cakrabandhāḥ / cakrabandhāsaḥ¹
Vocative चक्रबन्ध
cakrabandha
चक्रबन्धौ / चक्रबन्धा¹
cakrabandhau / cakrabandhā¹
चक्रबन्धाः / चक्रबन्धासः¹
cakrabandhāḥ / cakrabandhāsaḥ¹
Accusative चक्रबन्धम्
cakrabandham
चक्रबन्धौ / चक्रबन्धा¹
cakrabandhau / cakrabandhā¹
चक्रबन्धान्
cakrabandhān
Instrumental चक्रबन्धेन
cakrabandhena
चक्रबन्धाभ्याम्
cakrabandhābhyām
चक्रबन्धैः / चक्रबन्धेभिः¹
cakrabandhaiḥ / cakrabandhebhiḥ¹
Dative चक्रबन्धाय
cakrabandhāya
चक्रबन्धाभ्याम्
cakrabandhābhyām
चक्रबन्धेभ्यः
cakrabandhebhyaḥ
Ablative चक्रबन्धात्
cakrabandhāt
चक्रबन्धाभ्याम्
cakrabandhābhyām
चक्रबन्धेभ्यः
cakrabandhebhyaḥ
Genitive चक्रबन्धस्य
cakrabandhasya
चक्रबन्धयोः
cakrabandhayoḥ
चक्रबन्धानाम्
cakrabandhānām
Locative चक्रबन्धे
cakrabandhe
चक्रबन्धयोः
cakrabandhayoḥ
चक्रबन्धेषु
cakrabandheṣu
Notes
  • ¹Vedic

Descendants

[edit]
  • Thai: จักรพันธ์

Adjective

[edit]

चक्रबन्ध (cakrabandha) stem

  1. so as to fasten or bind in a particular way (Pāṇ. iii, 4, 41, Kāś.)

References

[edit]