वयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *wáHyati, from Proto-Indo-Iranian *wáHyati, from Proto-Indo-European *wéh₁y-e-ti, from *weh₁y- (to weave). Cognate with Latin vieō (to twist, plait, weave), Russian вить (vitʹ, to wind, twist, weave).

Pronunciation

[edit]

Verb

[edit]

वयति (váyati) third-singular present indicative (root वे, class 1)

  1. to spin, weave

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: वयितुम् (váyitum)
Undeclinable
Infinitive वयितुम्
váyitum
Gerund वित्वा
vitvā́
Participles
Masculine/Neuter Gerundive वयितव्य / वनीय
vayitavyá / vanī́ya
Feminine Gerundive वयितव्या / वनीया
vayitavyā́ / vanī́yā
Masculine/Neuter Past Passive Participle वित
vitá
Feminine Past Passive Participle विता
vitā́
Masculine/Neuter Past Active Participle वितवत्
vitávat
Feminine Past Active Participle वितवती
vitávatī
Present: वयति (váyati), वयते (váyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वयति
váyati
वयतः
váyataḥ
वयन्ति
váyanti
वयते
váyate
वयेते
váyete
वयन्ते
váyante
Second वयसि
váyasi
वयथः
váyathaḥ
वयथ
váyatha
वयसे
váyase
वयेथे
váyethe
वयध्वे
váyadhve
First वयामि
váyāmi
वयावः
váyāvaḥ
वयामः
váyāmaḥ
वये
váye
वयावहे
váyāvahe
वयामहे
váyāmahe
Imperative
Third वयतु
váyatu
वयताम्
váyatām
वयन्तु
váyantu
वयताम्
váyatām
वयेताम्
váyetām
वयन्ताम्
váyantām
Second वय
váya
वयतम्
váyatam
वयत
váyata
वयस्व
váyasva
वयेथाम्
váyethām
वयध्वम्
váyadhvam
First वयानि
váyāni
वयाव
váyāva
वयाम
váyāma
वयै
váyai
वयावहै
váyāvahai
वयामहै
váyāmahai
Optative/Potential
Third वयेत्
váyet
वयेताम्
váyetām
वयेयुः
váyeyuḥ
वयेत
váyeta
वयेयाताम्
váyeyātām
वयेरन्
váyeran
Second वयेः
váyeḥ
वयेतम्
váyetam
वयेत
váyeta
वयेथाः
váyethāḥ
वयेयाथाम्
váyeyāthām
वयेध्वम्
váyedhvam
First वयेयम्
váyeyam
वयेव
váyeva
वयेम
váyema
वयेय
váyeya
वयेवहि
váyevahi
वयेमहि
váyemahi
Participles
वयत्
váyat
वयमान
váyamāna
Imperfect: अवयत् (ávayat), अवयत (ávayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवयत्
ávayat
अवयताम्
ávayatām
अवयन्
ávayan
अवयत
ávayata
अवयेताम्
ávayetām
अवयन्त
ávayanta
Second अवयः
ávayaḥ
अवयतम्
ávayatam
अवयत
ávayata
अवयथाः
ávayathāḥ
अवयेथाम्
ávayethām
अवयध्वम्
ávayadhvam
First अवयम्
ávayam
अवयाव
ávayāva
अवयाम
ávayāma
अवये
ávaye
अवयावहि
ávayāvahi
अवयामहि
ávayāmahi
Future: वयिष्यति (vayiṣyáti), वयिष्यते (vayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वयिष्यति
vayiṣyáti
वयिष्यतः
vayiṣyátaḥ
वयिष्यन्ति
vayiṣyánti
वयिष्यते
vayiṣyáte
वयिष्येते
vayiṣyéte
वयिष्यन्ते
vayiṣyánte
Second वयिष्यसि
vayiṣyási
वयिष्यथः
vayiṣyáthaḥ
वयिष्यथ
vayiṣyátha
वयिष्यसे
vayiṣyáse
वयिष्येथे
vayiṣyéthe
वयिष्यध्वे
vayiṣyádhve
First वयिष्यामि
vayiṣyā́mi
वयिष्यावः
vayiṣyā́vaḥ
वयिष्यामः
vayiṣyā́maḥ
वयिष्ये
vayiṣyé
वयिष्यावहे
vayiṣyā́vahe
वयिष्यामहे
vayiṣyā́mahe
Participles
वयिष्यत्
vayiṣyát
वयिष्यमाण
vayiṣyámāṇa
Conditional: अवयिष्यत् (ávayiṣyat), अवयिष्यत (ávayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवयिष्यत्
ávayiṣyat
अवयिष्यताम्
ávayiṣyatām
अवयिष्यन्
ávayiṣyan
अवयिष्यत
ávayiṣyata
अवयिष्येताम्
ávayiṣyetām
अवयिष्यन्त
ávayiṣyanta
Second अवयिष्यः
ávayiṣyaḥ
अवयिष्यतम्
ávayiṣyatam
अवयिष्यत
ávayiṣyata
अवयिष्यथाः
ávayiṣyathāḥ
अवयिष्येथाम्
ávayiṣyethām
अवयिष्यध्वम्
ávayiṣyadhvam
First अवयिष्यम्
ávayiṣyam
अवयिष्याव
ávayiṣyāva
अवयिष्याम
ávayiṣyāma
अवयिष्ये
ávayiṣye
अवयिष्यावहि
ávayiṣyāvahi
अवयिष्यामहि
ávayiṣyāmahi
Benedictive/Precative: व्यात् (vyā́t), वयिषीष्ट (vayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third व्यात्
vyā́t
व्यास्ताम्
vyā́stām
व्यासुः
vyā́suḥ
वयिषीष्ट
vayiṣīṣṭá
वयिषीयास्ताम्¹
vayiṣīyā́stām¹
वयिषीरन्
vayiṣīrán
Second व्याः
vyā́ḥ
व्यास्तम्
vyā́stam
व्यास्त
vyā́sta
वयिषीष्ठाः
vayiṣīṣṭhā́ḥ
वयिषीयास्थाम्¹
vayiṣīyā́sthām¹
वयिषीढ्वम्
vayiṣīḍhvám
First व्यासम्
vyā́sam
व्यास्व
vyā́sva
व्यास्म
vyā́sma
वयिषीय
vayiṣīyá
वयिषीवहि
vayiṣīváhi
वयिषीमहि
vayiṣīmáhi
Notes
  • ¹Uncertain
Perfect: वयाञ्चकार (vayāñcakā́ra) or वयाम्बभूव (vayāmbabhū́va) or वयामास (vayāmā́sa), वयाञ्चक्रे (vayāñcakré) or वयाम्बभूव (vayāmbabhū́va) or वयामास (vayāmā́sa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वयाञ्चकार / वयाम्बभूव / वयामास
vayāñcakā́ra / vayāmbabhū́va / vayāmā́sa
वयाञ्चक्रतुः / वयाम्बभूवतुः / वयामासतुः
vayāñcakrátuḥ / vayāmbabhūvátuḥ / vayāmāsátuḥ
वयाञ्चक्रुः / वयाम्बभूवुः / वयामासुः
vayāñcakrúḥ / vayāmbabhūvúḥ / vayāmāsúḥ
वयाञ्चक्रे / वयाम्बभूव / वयामास
vayāñcakré / vayāmbabhū́va / vayāmā́sa
वयाञ्चक्राते / वयाम्बभूवतुः / वयामासतुः
vayāñcakrā́te / vayāmbabhūvátuḥ / vayāmāsátuḥ
वयाञ्चक्रिरे / वयाम्बभूवुः / वयामासुः
vayāñcakriré / vayāmbabhūvúḥ / vayāmāsúḥ
Second वयाञ्चकर्थ / वयाम्बभूविथ / वयामासिथ
vayāñcakártha / vayāmbabhū́vitha / vayāmā́sitha
वयाञ्चक्रथुः / वयाम्बभूवथुः / वयामासथुः
vayāñcakráthuḥ / vayāmbabhūváthuḥ / vayāmāsáthuḥ
वयाञ्चक्र / वयाम्बभूव / वयामास
vayāñcakrá / vayāmbabhūvá / vayāmāsá
वयाञ्चकृषे / वयाम्बभूविथ / वयामासिथ
vayāñcakṛṣé / vayāmbabhū́vitha / vayāmā́sitha
वयाञ्चक्राथे / वयाम्बभूवथुः / वयामासथुः
vayāñcakrā́the / vayāmbabhūváthuḥ / vayāmāsáthuḥ
वयाञ्चकृध्वे / वयाम्बभूव / वयामास
vayāñcakṛdhvé / vayāmbabhūvá / vayāmāsá
First वयाञ्चकर / वयाम्बभूव / वयामास
vayāñcakára / vayāmbabhū́va / vayāmā́sa
वयाञ्चकृव / वयाम्बभूविव / वयामासिव
vayāñcakṛvá / vayāmbabhūvivá / vayāmāsivá
वयाञ्चकृम / वयाम्बभूविम / वयामासिम
vayāñcakṛmá / vayāmbabhūvimá / vayāmāsimá
वयाञ्चक्रे / वयाम्बभूव / वयामास
vayāñcakré / vayāmbabhū́va / vayāmā́sa
वयाञ्चकृवहे / वयाम्बभूविव / वयामासिव
vayāñcakṛváhe / vayāmbabhūvivá / vayāmāsivá
वयाञ्चकृमहे / वयाम्बभूविम / वयामासिम
vayāñcakṛmáhe / vayāmbabhūvimá / vayāmāsimá
Participles
वयाञ्चकृवांस् / वयाम्बभूवांस् / वयामासिवांस्
vayāñcakṛvā́ṃs / vayāmbabhūvā́ṃs / vayāmāsivā́ṃs
वयाञ्चक्रान / वयाम्बभूवांस् / वयामासिवांस्
vayāñcakrāná / vayāmbabhūvā́ṃs / vayāmāsivā́ṃs

Descendants

[edit]
  • Dardic:
    • Domaaki: [script needed] (bu)
    • Northeast Pashayi: [script needed] (wayek)
    • Northwest Pashayi: [script needed] (wayek)
    • Southeast Pashayi: [script needed] (wayek)
    • Southwest Pashayi: [script needed] (wayek)
    • Kashmiri: وُونُن (vuvnun)
  • Helu Prakrit:
  • Maharastri Prakrit:
  • Magadhi Prakrit:
  • Pali: vāyati

References

[edit]